Bhagavadgita !

Chapter 12

Bhakti Yoga - Slokas

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

श्रीमद्भगवद्गीत
भक्ति योगः
द्वादशोऽध्यायः

अर्जुन उवाच॥
एवं सतयुक्ता ये भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1||

श्रीभगवानुवाच॥

मय्यावेश्य मनो येमां नित्ययुक्ता उपासते।
श्रद्धयापरयोपेताः ते मे युक्ततमा मताः॥2||

ये त्वक्षरमनिर्देश्य मव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥3||

संनियमेन्द्रियग्रामं सर्वत्र समबुद्धयः।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥4||

क्लेशोऽधिकतरः तेषां अव्यक्तासक्तचेतसाम्।
अव्यक्ताहि गतिर्दुःखं देहवद्भिरवाप्यते॥5||

येतु सर्वाणि कर्माणि मयि सन्यस्य मत्पराः।
अनन्येनैव योगेन मां ध्यायन्त उपासते॥6||

तेषामहं समुद्धर्ता मृत्यु संसार सागरात् ।
भवामि न चिरात्पार्थ मय्यावेशित चेतसाम्॥7||

मय्येव मन आधत्स्व मयिबुद्धिं निवेशय।
निवषिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥8||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततो मां इच्छाप्तुं धनंजय॥9||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥10||

अथैतदप्यसक्तोऽसि कर्तुं मद्योगमाश्रितः।
सर्वकर्म फलत्यागं ततः कुरु यतात्मवान् ॥11||

श्रेयो हि ज्ञानमभ्यासात् ज्ञानात् ध्यानंविशिष्यते।
ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम्॥12||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एवच ।
निर्ममो निरहंकारः समदुःख सुखः क्षमी॥13||

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पित मनोबुद्धिर्योमद्भक्तः स मे प्रियः॥14||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वॆगैर्मुक्तो यस्स च मे प्रियः॥15||

अनपेक्ष सुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारंभ परित्यागी यो मद्भक्तः स मे प्रियः॥16||

यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति।
शुभाशुभ परित्यागी भक्तिमान् यस्स मे प्रियः॥17||

समश्शत्रौ च मित्रे च तथा मानावमानयोः ।
शीतोष्णसुखदुःखेषु समस्संगविवर्जितः॥18||

तुल्यानिन्दस्तुतिर्मौनी संतुष्टो येन केन चित्।
अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः॥19||

येतु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ 20||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे भक्ति योगोनाम
द्वादशोऽध्यायः॥
॥ओं तत् सत् ॥

 

 

 

|| om tat sat||